Original

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ॥ १२ ॥

Segmented

ज्ञातयः च हि योधाः च मित्राणि सुहृदः च नः त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः

Analysis

Word Lemma Parse
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
योधाः योध pos=n,g=m,c=1,n=p
pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रतिकाङ्क्षन्ते प्रतिकाङ्क्ष् pos=v,p=3,n=p,l=lat
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
कर्षकाः कर्षक pos=n,g=m,c=1,n=p