Original

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा ॥ ११ ॥

Segmented

रक्षितुम् सु महत् राज्यम् अहम् एकस् तु न उत्सहे पौर-जानपदान् च अपि रक्तान् रञ्जयितुम् तथा

Analysis

Word Lemma Parse
रक्षितुम् रक्ष् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
एकस् एक pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
रक्तान् रञ्ज् pos=va,g=m,c=2,n=p,f=part
रञ्जयितुम् रञ्जय् pos=vi
तथा तथा pos=i