Original

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः ॥ १ ॥

Segmented

तम् अप्रतिम-तेजस् भ्रातृभ्याम् रोम-हर्षणम् विस्मिताः संगमम् प्रेक्ष्य समवेता महा-ऋषयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=3,n=d
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
संगमम् संगम pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
समवेता समवे pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p