Original

यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ ९ ॥

Segmented

यन् माता-पितरौ वृत्तम् तनये कुरुतः सदा न सु प्रतिकरम् तत् तु मात्रा पित्रा च यत् कृतम्

Analysis

Word Lemma Parse
यन् यद् pos=n,g=n,c=2,n=s
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तनये तनय pos=n,g=m,c=7,n=s
कुरुतः कृ pos=v,p=3,n=d,l=lat
सदा सदा pos=i
pos=i
सु सु pos=i
प्रतिकरम् प्रतिकर pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part