Original

भरतस्य वचः कुर्वन्याचमानस्य राघव ।आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ ७ ॥

Segmented

भरतस्य वचः कुर्वन् याचमानस्य राघव आत्मानम् न अतिवर्तेः त्वम् सत्य-धर्म-पराक्रमैः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
याचमानस्य याच् pos=va,g=m,c=6,n=s,f=part
राघव राघव pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अतिवर्तेः अतिवृत् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s