Original

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् ।अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ६ ॥

Segmented

वृद्धाया धर्म-शीलायाः मातुः न अर्हसि अवर्तितुम् अस्यास् तु वचनम् कुर्वन् न अतिवर्तेः सताम् गतिम्

Analysis

Word Lemma Parse
वृद्धाया वृद्ध pos=a,g=f,c=5,n=s
धर्म धर्म pos=n,comp=y
शीलायाः शील pos=n,g=f,c=5,n=s
मातुः मातृ pos=n,g=f,c=5,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अवर्तितुम् अवर्तितुम् pos=i
अस्यास् इदम् pos=n,g=f,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
अतिवर्तेः अतिवृत् pos=v,p=2,n=s,l=vidhilin
सताम् सत् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s