Original

स तेऽहं पितुराचार्यस्तव चैव परंतप ।मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥ ४ ॥

Segmented

स ते ऽहम् पितुः आचार्यस् तव च एव परंतप मम त्वम् वचनम् कुर्वन् न अतिवर्तेः सताम् गतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आचार्यस् आचार्य pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
अतिवर्तेः अतिवृत् pos=v,p=2,n=s,l=vidhilin
सताम् सत् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s