Original

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि ॥ ३० ॥

Segmented

जानामि भरतम् क्षान्तम् गुरु-सत्कार-कारिणम् सर्वम् एव अत्र कल्याणम् सत्य-संधे महात्मनि

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
भरतम् भरत pos=n,g=m,c=2,n=s
क्षान्तम् क्षम् pos=va,g=m,c=2,n=s,f=part
गुरु गुरु pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
सत्य सत्य pos=a,comp=y
संधे संधा pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s