Original

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ ३ ॥

Segmented

पिता ह्य् एनम् जनयति पुरुषम् पुरुष-ऋषभ प्रज्ञाम् ददाति च आचार्यः तस्मात् स गुरुः उच्यते

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat