Original

उपधिर्न मया कार्यो वनवासे जुगुप्सितः ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥

Segmented

उपधिः न मया कार्यो वन-वासे जुगुप्सितः युक्तम् उक्तम् च कैकेय्या पित्रा मे सुकृतम् कृतम्

Analysis

Word Lemma Parse
उपधिः उपधि pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
जुगुप्सितः जुगुप्स् pos=va,g=m,c=1,n=s,f=part
युक्तम् युक्त pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part