Original

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥

Segmented

धर्म-आत्मा तस्य तथ्येन भ्रातुः वाक्येन विस्मितः उवाच रामः सम्प्रेक्ष्य पौर-जानपदम् जनम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तथ्येन तथ्य pos=n,g=n,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पौर पौर pos=n,comp=y
जानपदम् जानपद pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s