Original

न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञमभिजानामि राघवम् ॥ २५ ॥

Segmented

न याचे पितरम् राज्यम् न अनुशासामि मातरम् आर्यम् परम-धर्म-ज्ञम् अभिजानामि राघवम्

Analysis

Word Lemma Parse
pos=i
याचे याच् pos=v,p=1,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अनुशासामि अनुशास् pos=v,p=1,n=s,l=lat
मातरम् मातृ pos=n,g=f,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s