Original

एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २३ ॥

Segmented

एतच् च एव उभयम् श्रुत्वा सम्यक् संपश्य राघव उत्तिष्ठ त्वम् महा-बाहो माम् च स्पृश तथा उदकम्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्यक् सम्यक् pos=i
संपश्य संपश् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
स्पृश स्पृश् pos=v,p=2,n=s,l=lot
तथा तथा pos=i
उदकम् उदक pos=n,g=n,c=2,n=s