Original

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २ ॥

Segmented

पुरुषस्य इह जातस्य भवन्ति गुरवस् त्रयः आचार्यः च एव काकुत्स्थ पिता माता च राघव

Analysis

Word Lemma Parse
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
गुरवस् गुरु pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s