Original

आसीनस्त्वेव भरतः पौरजानपदं जनम् ।उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ १९ ॥

Segmented

आसीनस् त्व् एव भरतः पौर-जानपदम् जनम् उवाच सर्वतः प्रेक्ष्य किम् आर्यम् न अनुशासथ

Analysis

Word Lemma Parse
आसीनस् आस् pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
एव एव pos=i
भरतः भरत pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपदम् जानपद pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
किम् pos=n,g=n,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s
pos=i
अनुशासथ अनुशास् pos=v,p=2,n=p,l=lat