Original

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥ १८ ॥

Segmented

उत्तिष्ठ नर-शार्दूल हित्वा एतत् दारुणम् व्रतम् पुर-वर्याम् इतः क्षिप्रम् अयोध्याम् याहि राघव

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
हित्वा हा pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
पुर पुर pos=n,comp=y
वर्याम् वर्य pos=a,g=f,c=2,n=s
इतः इतस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s