Original

ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति ।न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने ॥ १७ ॥

Segmented

ब्राह्मणो ह्य् एक-पार्श्वेन नरान् रोद्धुम् इह अर्हति न तु मूर्ध-अवसिक्तानाम् विधिः प्रत्युपवेशने

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एक एक pos=n,comp=y
पार्श्वेन पार्श्व pos=n,g=n,c=3,n=s
नरान् नर pos=n,g=m,c=2,n=p
रोद्धुम् रुध् pos=vi
इह इह pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
मूर्ध मूर्धन् pos=n,comp=y
अवसिक्तानाम् अवसिच् pos=va,g=m,c=6,n=p,f=part
विधिः विधि pos=n,g=m,c=1,n=s
प्रत्युपवेशने प्रत्युपवेशन pos=n,g=n,c=7,n=s