Original

तमुवाच महातेजा रामो राजर्षिसत्तमाः ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ १६ ॥

Segmented

तम् उवाच महा-तेजाः रामो राजर्षि-सत्तमाः किम् माम् भरत कुर्वाणम् तात प्रत्युपवेक्ष्यसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
राजर्षि राजर्षि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
भरत भरत pos=n,g=m,c=8,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
प्रत्युपवेक्ष्यसि प्रत्युपविश् pos=v,p=2,n=s,l=lrt