Original

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम् ॥ १५ ॥

Segmented

स तु रामम् अवेक्षन्तम् सुमन्त्रम् प्रेक्ष्य दुर्मनाः कुश-उत्तरम् उपस्थाप्य भूमाव् एव अस्तरत् स्वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रामम् राम pos=n,g=m,c=2,n=s
अवेक्षन्तम् अवेक्ष् pos=va,g=m,c=2,n=s,f=part
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
कुश कुश pos=n,comp=y
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
उपस्थाप्य उपस्थापय् pos=vi
भूमाव् भूमि pos=n,g=f,c=7,n=s
एव एव pos=i
अस्तरत् स्तृ pos=v,p=3,n=s,l=lun
स्वयम् स्वयम् pos=i