Original

अनाहारो निरालोको धनहीनो यथा द्विजः ।शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति ॥ १४ ॥

Segmented

अनाहारो निरालोको धन-हीनः यथा द्विजः शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति

Analysis

Word Lemma Parse
अनाहारो अनाहार pos=n,g=m,c=1,n=s
निरालोको निरालोक pos=a,g=m,c=1,n=s
धन धन pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
शेष्ये शी pos=v,p=1,n=s,l=lrt
पुरस्ताच् पुरस्तात् pos=i
छालाया शाला pos=n,g=f,c=5,n=s
यावन् यावत् pos=i
pos=i
प्रतियास्यति प्रतिया pos=v,p=3,n=s,l=lrt