Original

एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।उवाच परमोदारः सूतं परमदुर्मनाः ॥ १२ ॥

Segmented

एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम् उवाच परम-उदारः सूतम् परम-दुर्मनाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्यनन्तरम् प्रत्यनन्तर pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s