Original

स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ ११ ॥

Segmented

स हि राजा जनयिता पिता दशरथो मम आज्ञातम् यन् मया तस्य न तन् मिथ्या भविष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
जनयिता जनयितृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
आज्ञातम् आज्ञा pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt