Original

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ १ ॥

Segmented

वसिष्ठस् तु तदा रामम् उक्त्वा राज-पुरोहितः अब्रवीद् धर्म-संयुक्तम् पुनः एव अपरम् वचः

Analysis

Word Lemma Parse
वसिष्ठस् वसिष्ठ pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
राज राजन् pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s