Original

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो वापि कश्चन ॥ ९ ॥

Segmented

न अनावृष्टिः बभूव अस्मिन् न दुर्भिक्षम् सताम् वरे अनरण्ये महा-राजे तस्करो वा अपि कश्चन

Analysis

Word Lemma Parse
pos=i
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
दुर्भिक्षम् दुर्भिक्ष pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
अनरण्ये अनरण्य pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राजे राज pos=n,g=m,c=7,n=s
तस्करो तस्कर pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s