Original

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ ८ ॥

Segmented

विकुक्षेस् तु महा-तेजाः बाणः पुत्रः प्रतापवान् बाणस्य तु महा-बाहुः अनरण्यो महा-यशाः

Analysis

Word Lemma Parse
विकुक्षेस् विकुक्षि pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
बाणस्य बाण pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अनरण्यो अनरण्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s