Original

इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतः ।कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ ७ ॥

Segmented

इक्ष्वाकोस् तु सुतः श्रीमान् कुक्षिः एव इति विश्रुतः कुक्षेः अथ आत्मजः वीरो विकुक्षिः उदपद्यत

Analysis

Word Lemma Parse
इक्ष्वाकोस् इक्ष्वाकु pos=n,g=m,c=6,n=s
तु तु pos=i
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कुक्षिः कुक्षि pos=n,g=m,c=1,n=s
एव एव pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
कुक्षेः कुक्षि pos=n,g=m,c=6,n=s
अथ अथ pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
विकुक्षिः विकुक्षि pos=n,g=m,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan