Original

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ ६ ॥

Segmented

यस्य इयम् प्रथमम् दत्ता समृद्धा मनुना मही तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रथमम् प्रथमम् pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
मनुना मनु pos=n,g=m,c=3,n=s
मही मही pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
पूर्वकम् पूर्वक pos=a,g=,c=2,n=s