Original

विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ।स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ५ ॥

Segmented

विवस्वान् कश्यपाज् जज्ञे मनुः वैवस्वतः स्मृतः स तु प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः

Analysis

Word Lemma Parse
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
कश्यपाज् कश्यप pos=n,g=m,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मनुः मनु pos=n,g=m,c=1,n=s
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
इक्ष्वाकुस् इक्ष्वाकु pos=n,g=m,c=1,n=s
तु तु pos=i
मनोः मनु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s