Original

स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहातुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशाः ॥ ३१ ॥

Segmented

स राघवाणाम् कुल-धर्मम् आत्मनः सनातनम् न अद्य विहातुम् अर्हसि प्रभूत-रत्नाम् अनुशाधि मेदिनीम् प्रभूत-राष्ट्राम् पितृ-वत् महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राघवाणाम् राघव pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
pos=i
अद्य अद्य pos=i
विहातुम् विहा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
प्रभूत प्रभूत pos=a,comp=y
रत्नाम् रत्न pos=n,g=f,c=2,n=s
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
प्रभूत प्रभूत pos=a,comp=y
राष्ट्राम् राष्ट्र pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s