Original

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३० ॥

Segmented

इक्ष्वाकूणाम् हि सर्वेषाम् राजा भवति पूर्वजः पूर्वजेन अवरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
पूर्वजेन पूर्वज pos=n,g=m,c=3,n=s
अवरः अवर pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यते अभिषिच् pos=v,p=3,n=s,l=lat