Original

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप ॥ २९ ॥

Segmented

तस्य ज्येष्ठो ऽसि दायादो राम इत्य् अभिविश्रुतः तद् गृहाण स्वकम् राज्यम् अवेक्षस्व जगन् नृप

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
दायादो दायाद pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अभिविश्रुतः अभिविश्रु pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
स्वकम् स्वक pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
जगन् जगन्त् pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s