Original

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ २८ ॥

Segmented

अजः च सुव्रतः च एव नाभागस्य सुताव् उभौ अजस्य च एव धर्म-आत्मा राजा दशरथः सुतः

Analysis

Word Lemma Parse
अजः अज pos=n,g=m,c=1,n=s
pos=i
सुव्रतः सुव्रत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नाभागस्य नाभाग pos=n,g=m,c=6,n=s
सुताव् सुत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अजस्य अज pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s