Original

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः ।नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ २७ ॥

Segmented

अम्बरीषस्य पुत्रो ऽभून् नहुषः सत्य-विक्रमः नहुषस्य च नाभागः पुत्रः परम-धार्मिकः

Analysis

Word Lemma Parse
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
नहुषः नहुष pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
pos=i
नाभागः नाभाग pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s