Original

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ २६ ॥

Segmented

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः प्रशुश्रुकस्य पुत्रो ऽभूद् अम्बरीषो महा-द्युतिः

Analysis

Word Lemma Parse
शीघ्रगस्य शीघ्रग pos=n,g=m,c=6,n=s
मरुः मरु pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मरोः मरु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रशुश्रुकः प्रशुश्रुक pos=n,g=m,c=1,n=s
प्रशुश्रुकस्य प्रशुश्रुक pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s