Original

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् ॥ २४ ॥

Segmented

कल्माषपाद-पुत्रः ऽभूच् छङ्खणस् त्व् इति विश्रुतः यस् तु तद् वीर्यम् आसाद्य सह सेनः व्यनीनशत्

Analysis

Word Lemma Parse
कल्माषपाद कल्माषपाद pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽभूच् भू pos=v,p=3,n=s,l=lun
छङ्खणस् शङ्खण pos=n,g=m,c=1,n=s
त्व् तु pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सह सह pos=i
सेनः सेना pos=n,g=m,c=1,n=s
व्यनीनशत् विनश् pos=v,p=3,n=s,l=lun