Original

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २३ ॥

Segmented

रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः कल्माषपादः सौदास इत्य् एवम् प्रथितो भुवि

Analysis

Word Lemma Parse
रघोस् रघु pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
कल्माषपादः कल्माषपाद pos=n,g=m,c=1,n=s
सौदास सौदास pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एवम् एवम् pos=i
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s