Original

भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः ।ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः ॥ २२ ॥

Segmented

भगीरथात् ककुत्स्थस् तु काकुत्स्था येन तु स्मृताः ककुत्स्थस्य तु पुत्रो ऽभूद् रघुः येन तु राघवः

Analysis

Word Lemma Parse
भगीरथात् भगीरथ pos=n,g=m,c=5,n=s
ककुत्स्थस् ककुत्स्थ pos=n,g=m,c=1,n=s
तु तु pos=i
काकुत्स्था काकुत्स्थ pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
तु तु pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
ककुत्स्थस्य ककुत्स्थ pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
रघुः रघु pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
तु तु pos=i
राघवः राघव pos=n,g=m,c=1,n=s