Original

अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् ।दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २१ ॥

Segmented

अंशुमान् इति पुत्रो ऽभूद् असमञ्जस्य वीर्यवान् दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः

Analysis

Word Lemma Parse
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
असमञ्जस्य असमञ्ज pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दिलीपो दिलीप pos=n,g=m,c=1,n=s
ऽंशुमतः अंशुमन्त् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दिलीपस्य दिलीप pos=n,g=m,c=6,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s