Original

असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् ।जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २० ॥

Segmented

असमञ्जस् तु पुत्रो ऽभूत् सगरस्य इति नः श्रुतम् जीवन्न् एव स पित्रा तु निरस्तः पाप-कर्म-कृत्

Analysis

Word Lemma Parse
असमञ्जस् असमञ्ज pos=n,g=m,c=1,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सगरस्य सगर pos=n,g=m,c=6,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
तु तु pos=i
निरस्तः निरस् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s