Original

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता ।ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ॥ २ ॥

Segmented

इमाम् लोक-समुत्पत्तिम् लोकनाथ निबोध मे सर्वम् सलिलम् एव आसीत् पृथिवी यत्र निर्मिता ततः समभवद् ब्रह्मा स्वयम्भूः दैवतैः सह

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
समुत्पत्तिम् समुत्पत्ति pos=n,g=f,c=2,n=s
लोकनाथ लोकनाथ pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i