Original

स राजा सगरो नाम यः समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ १९ ॥

Segmented

स राजा सगरो नाम यः समुद्रम् अखानयत् इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सगरो सगर pos=n,g=m,c=1,n=s
नाम नाम pos=i
यः यद् pos=n,g=m,c=1,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अखानयत् खानय् pos=v,p=3,n=s,l=lan
इष्ट्वा यज् pos=vi
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
त्रासयन्तम् त्रासय् pos=va,g=m,c=2,n=s,f=part
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p