Original

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जातः स सगरोऽभवत् ॥ १८ ॥

Segmented

सपत्न्या तु गरस् तस्यै दत्तो गर्भ-जिघांसया गरेण सह तेन एव जातः स सगरो ऽभवत्

Analysis

Word Lemma Parse
सपत्न्या सपत्नी pos=n,g=f,c=3,n=s
तु तु pos=i
गरस् गर pos=n,g=m,c=1,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
गर्भ गर्भ pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
गरेण गर pos=n,g=m,c=3,n=s
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सगरो सगर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan