Original

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ १७ ॥

Segmented

स ताम् अभ्यवदद् विप्रो वर-ईप्सुम् पुत्र-जन्मनि ततः सा गृहम् आगम्य देवी पुत्रम् व्यजायत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यवदद् अभिवद् pos=v,p=3,n=s,l=lan
विप्रो विप्र pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
ईप्सुम् ईप्सु pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
देवी देवी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan