Original

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ १६ ॥

Segmented

भार्गवः च्यवनो नाम हिमवन्तम् उपाश्रितः तम् ऋषिम् समुपागम्य कालिन्दी त्व् अभ्यवादयत्

Analysis

Word Lemma Parse
भार्गवः भार्गव pos=n,g=m,c=1,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
नाम नाम pos=i
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
समुपागम्य समुपागम् pos=vi
कालिन्दी कालिन्दी pos=n,g=f,c=1,n=s
त्व् तु pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan