Original

तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ।स च शैलवरे रम्ये बभूवाभिरतो मुनिः ।द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥ १५ ॥

Segmented

तांस् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः स च शैलवरे रम्ये बभूव अभिरतः मुनिः द्वे च अस्य भार्ये गर्भिण्यौ बभूवतुः इति श्रुतिः

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रवासितः प्रवासय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
शैलवरे शैलवर pos=n,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
द्वे द्वि pos=n,g=f,c=1,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भार्ये भार्या pos=n,g=f,c=1,n=d
गर्भिण्यौ गर्भिन् pos=a,g=f,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s