Original

भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥ १४ ॥

Segmented

भरतात् तु महा-बाहोः असितो नाम जायत यस्य एते प्रतिराजान उदपद्यन्त शत्रवः हैहयास् तालजङ्घाः च शूराः च शशबिन्दवः

Analysis

Word Lemma Parse
भरतात् भरत pos=n,g=m,c=5,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=5,n=s
असितो असित pos=n,g=m,c=1,n=s
नाम नाम pos=i
जायत जन् pos=v,p=3,n=s,l=lan_unaug
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्रतिराजान प्रतिराजन् pos=n,g=m,c=1,n=p
उदपद्यन्त उत्पद् pos=v,p=3,n=p,l=lan
शत्रवः शत्रु pos=n,g=m,c=1,n=p
हैहयास् हैहय pos=n,g=m,c=1,n=p
तालजङ्घाः तालजङ्घ pos=n,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p
pos=i
शशबिन्दवः शशबिन्दु pos=n,g=m,c=1,n=p