Original

सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ।यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः ॥ १३ ॥

Segmented

सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् यशस्वी ध्रुवसंधेस् तु भरतो रिपु-सूदनः

Analysis

Word Lemma Parse
सुसंधेः सुसंधि pos=n,g=m,c=5,n=s
अपि अपि pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
ध्रुवसंधिः ध्रुवसंधि pos=n,g=m,c=1,n=s
प्रसेनजित् प्रसेनजित् pos=n,g=m,c=1,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
ध्रुवसंधेस् ध्रुवसंधि pos=n,g=m,c=5,n=s
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s