Original

युवनाश्व सुतः श्रीमान्मान्धाता समपद्यत ।मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत ॥ १२ ॥

Segmented

युवनाश्व-सुतः श्रीमान् मान्धाता समपद्यत मान्धातुस् तु महा-तेजाः सुसंधिः उदपद्यत

Analysis

Word Lemma Parse
युवनाश्व युवनाश्व pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
मान्धातुस् मान्धातृ pos=n,g=m,c=5,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुसंधिः सुसंधि pos=n,g=m,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan