Original

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।धुन्धुमारान्महातेजा युवनाश्वो व्यजायत ॥ ११ ॥

Segmented

त्रिशङ्कोः अभवत् सूनुः धुन्धुमारो महा-यशाः धुन्धुमारान् महा-तेजाः युवनाश्वो व्यजायत

Analysis

Word Lemma Parse
त्रिशङ्कोः त्रिशङ्कु pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सूनुः सूनु pos=n,g=m,c=1,n=s
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
धुन्धुमारान् धुन्धुमार pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
युवनाश्वो युवनाश्व pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan