Original

अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीरः सशरीरो दिवं गतः ॥ १० ॥

Segmented

अनरण्यान् महा-बाहुः पृथू राजा बभूव ह तस्मात् पृथोः महा-राजः त्रिशङ्कुः उदपद्यत स सत्य-वचनात् वीरः स शरीरः दिवम् गतः

Analysis

Word Lemma Parse
अनरण्यान् अनरण्य pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पृथू पृथु pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
पृथोः पृथु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
उदपद्यत उत्पद् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part